B 325-34 Keralīyanityadaśā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 325/34
Title: Keralīyanityadaśā
Dimensions: 24.9 x 13.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7424
Remarks:
Reel No. B 325-34 Inventory No. 33513
Title Kerakīyanityadaśā
Subject Jyotiṣa
Language Sanskrit
Text Features daśāphala,
Manuscript Details
Script Devanagari
Material paper
State complete
Size 25.6 x 13.0 cm
Folios 5
Lines per Folio 11
Foliation figures in upper left-hand and lower right-hand margin of the verso,
Date of Copying VS 1909, ŚŚ 1774
Place of Deposit NAK
Accession No. 5/7424
Manuscript Features
Excerpts
Beginning
|| śrīgaṇeśāya namaḥ ||
keralinityadaśāphalaṃ || ||
janmanakṣatram ārabhya nityanakṣatragaṇyate ||
netraghnaṃ nityatā(2)rādi janmarukṣāṃtasaṃyute || 1 ||
navasaṃkhyā harer (!) bhāgaṃ śeṣaṃ nityadaśāphalaṃ || 1 ||
sūryasya ||
tīkṣṇaraśmida(3)śāyāṃ tu yātrodyogasya nāphalaṃ ||
dehoṣṇaṃ ca kvacit tāpam uṣṇadravydi bhojanaṃ || 2 ||
ugṛ (!)kāryapravṛttiś ca (4) śuṣkadravyādikaṃ phalaṃ
akālabhojanaprāptir aśvaśīkṣā (!) ca lābhadā || (fol. 1r1–4)
End
athāṃtardaśāvibhāgaśloka (!) || ||
rāmavāṇapurācaiva raṃghrāṣṭau navacāṣṭakaṃ ||
hutāsanārkasūryādi (11) ghaṭikāṃtarddaśāgamaḥ ||
sūºº 3 caṃ ºº 5 kuja 3 rāhu 1 guºº 8 śani 9 bhudhaḥ 8 ketu 3 śukraḥ 12
aṃkṛtirjāti (1)vijñeyaḥ rājayogānusārataḥ
deśāvayānukūkādīn jñātvā nityaphala (!) vadet ||
saurā diguṇitaḥ sū(2)ryaḥ sarveṣāṃ bale ṣaḍrūpādhike baliṣṭo (!) jñeyaṃ ||
(fol. 4v10–5r2)
Colophon
iti keraliyabhārgavajātake nityadaśāphala(3)kathanaṃ || || saṃmat 1909 śake 1774 vaiśākhavidya (!) 14 ravivāra śrīr astu || śrī || (fol. 5r2–3)
Microfilm Details
Reel No. B 325/34
Date of Filming 20-07-1972
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 10-08-2005
Bibliography