B 325-34 Keralīyanityadaśā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 325/34
Title: Keralīyanityadaśā
Dimensions: 24.9 x 13.4 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7424
Remarks:


Reel No. B 325-34 Inventory No. 33513

Title Kerakīyanityadaśā

Subject Jyotiṣa

Language Sanskrit

Text Features daśāphala,

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.6 x 13.0 cm

Folios 5

Lines per Folio 11

Foliation figures in upper left-hand and lower right-hand margin of the verso,

Date of Copying VS 1909, ŚŚ 1774

Place of Deposit NAK

Accession No. 5/7424

Manuscript Features

Excerpts

Beginning

|| śrīgaṇeśāya namaḥ ||

keralinityadaśāphalaṃ || ||

janmanakṣatram ārabhya nityanakṣatragaṇyate ||

netraghnaṃ nityatā(2)rādi janmarukṣāṃtasaṃyute || 1 ||

navasaṃkhyā harer (!) bhāgaṃ śeṣaṃ nityadaśāphalaṃ || 1 ||

sūryasya ||

tīkṣṇaraśmida(3)śāyāṃ tu yātrodyogasya nāphalaṃ ||

dehoṣṇaṃ ca kvacit tāpam uṣṇadravydi bhojanaṃ || 2 ||

ugṛ (!)kāryapravṛttiś ca (4) śuṣkadravyādikaṃ phalaṃ

akālabhojanaprāptir aśvaśīkṣā (!) ca lābhadā || (fol. 1r1–4)

End

athāṃtardaśāvibhāgaśloka (!) || ||

rāmavāṇapurācaiva raṃghrāṣṭau navacāṣṭakaṃ ||

hutāsanārkasūryādi (11) ghaṭikāṃtarddaśāgamaḥ ||

sūºº 3 caṃ ºº 5 kuja 3 rāhu 1 guºº 8 śani 9 bhudhaḥ 8 ketu 3 śukraḥ 12

aṃkṛtirjāti (1)vijñeyaḥ rājayogānusārataḥ

deśāvayānukūkādīn jñātvā nityaphala (!) vadet ||

saurā diguṇitaḥ sū(2)ryaḥ sarveṣāṃ bale ṣaḍrūpādhike baliṣṭo (!) jñeyaṃ || 

(fol. 4v10–5r2)

Colophon

iti keraliyabhārgavajātake nityadaśāphala(3)kathanaṃ || || saṃmat 1909 śake 1774 vaiśākhavidya (!) 14 ravivāra śrīr astu || śrī || (fol. 5r2–3)

Microfilm Details

Reel No. B 325/34

Date of Filming 20-07-1972

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 10-08-2005

Bibliography